Tuesday 23 August 2016

।। संस्कृतं तथा आयुर्वेदः ।।

।।   संस्कृतं तथा आयुर्वेदः  ।। Dr. P. K. Dharmapalan MD( Ay ) , FIIM, PhD
PROFESSOR &HOD,Dept. Of Kayachikatsa
Vaidyaratnam Ayurveda College & Hospital
Ollur-Thaikkattussery, Thrissur-680322, Kerala.
e-mail  : aswininilayam@yahoo.co.in


संस्कृतभाषायाः प्रधानं तथा अनिवार्यता आधुनिककाले प्रतिदिनं न केवलं पण्डितानां  सदसि अपि तु   सामान्यजनानां मध्ये अपि वर्धते । भारतदेशस्य भाषा भारती अर्थात् संस्कृतभाषा भवति। भारतवर्षे  विराजमाना भारती नानाशास्त्रावगहाय अत्यन्तम् अनुपेक्षणीया भवति। अतः संस्कृतभाषायां विना आयुर्वेदपठनं चिन्तयितुं श शक्यते। अर्थात् संस्कधतभाषायां विना आयुर्वेदशास्त्रपठनं युक्तिपूर्वं न भवति इति।

अयम् आयुर्वेदः अक्षरमधिकृत्य,  वागधिकृत्य,तन्त्रयुक्तिम् अधिकृत्य, पर्यायपदमधिकृत्य, तथा अनुक्तार्थज्ञानं च अधिकृत्य गुह्यरीत्य प्रतिपादितं महत् आरोग्यशास्त्रं भवति।

चरकाचार्यः  विमानस्थाने स्रोतोविमानाध्याये घोषणं करोति - " ये भविष्यन्त्यलम् अनुक्तार्थज्ञानाय ज्ञानवतां, विज्ञानाय च अज्ञानवताम्  " इति । अर्थात् अस्मिन् स्रोतोविमानध्याये प्रत्यक्षज्ञानरीत्य  किञ्चित् न प्रतिपादयति, परन्तुविशेषज्ञानरीत्या तथा परोक्ष ज्ञानरीत्या रचनाशरीरं वर्णयति इति। निगूढरीत्य प्रतिपादितानि एतानि सर्वाणि आयुर्वेदतत्वानि सम्यक् रीत्य अवगन्तुं संस्कृतभाषा अतीव अनिवार्या   भवति ।
कानिचित् उदाहरणानि अत्र सुचयित्वा अहम् एतं विषयं प्रवक्तुम् इच्छामि।

1.   अक्षरम् अधिकृत्य/अवयवार्थम् अधिकृत्य प्रधान्यम्।

हृदयम्
हृ - हरति  , आहरति
द - ददाति
य - याति
यत् हरति ,  आहरति ददाति याति इति हृदयम्।

फुफ्फसम्
फु - फूत्कारम्  ,
फ्फू  - फूत्कारम्
स     - सरति
यत् फूत्कारे सरति तत् फुफ्फुसम् ।

वृक्का
 वृ   -  वर्कते, ग्रहणं करोति
क्का - कं कं , जलम्।
यत् जलं ग्रहणं करोति तत् वृकका।

2 वागधिकृत्य वाक्यार्थम् अधिकृत्य अर्थात् निरुक्तिः अधिकृत्य प्राधान्यम्।
हृदि  अयं तिष्ठति इति हृदयः।
अत्र अयं शब्दः ईश्वरम् अधिकृत्य चिन्तनीय इति श्रीमद्भगवत्गीता प्रबोधयति।
' ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ' ।
श्रीमद्  भगवद्गीता ।
यत् कृन्तनं करोति अर्थात् यत् कर्तयति तत् यकृत्। यत् प्लीनाति हायते इति प्लीहा ।


3. तन्त्रयक्तिम् अधिकृत्य प्राधान्यम्।
मलम्
मलशब्दः त्रिदोषधारेण तथा मूत्रपूरिषाधारेण सन्दर्भानुसारं चिन्तनीयः।

ग्रहाः
ग्रहशब्दः नवग्रहमधिकृत्य, भूतम् अधिकृत्य, तथा औपसर्गिकभूतम् च चिन्तनीयः।

हृदयम्
स्तनयोर्मध्ये अधिष्ठायोरस्यामाकाशद्वारं सत्वरजस्तसाधिष्ठानं हृदयं नाम। ( सु. श. 6 )
बुद्धेनिवासं हृदयं प्रदूष्य। (  च चि 1 उन्मादचिकित्स   )

4 पर्यायपदम् अधिकत्य प्राधान्यम्।
दोषः  -  स्थूणाः - स्थिरीकरणात्।
धातवः - धारणात् ।
मलाः -  मलिनीकरणात्, आहारमलत्वात्।
दोषाः - दूषणस्वभावात्।
हृदयम् - महत् , अर्थः।
अत्र महत् तथा अर्थाशब्दः Brain रीत्या चिन्तनीयम्।
रोगः -  रोगः  - रुजति इति रोगः  ।
पाम्पा   - सर्वे रोगाः पापस्य कर्मणः फलमिति ।
ज्वरः  -  ज्वर्यते अनेन इति ज्वरः । सर्वकायमनः सन्तापकत्वं ज्वरः ।
व्याधिः  -  विविधम् आधिम् - दुःखम् , आदधाति शरीरे मनसि चेति  -  व्याधिः ।
विकारः  -  बुद्धीन्द्रियमनः शरीरिणां विकृतिम्   -  अन्यथात्वं  , जनयतीत्यर्थः ।

दुःखम् -  दुःखम् इति अनेन उपतापकत्वम् अनुभवं गमयति ।
आमयः - आमसमुत्थाः सर्वे व्याधयः ।
यक्ष्मा  -  यक्ष्मा रोगसमूहानाम् ।
आतड़्कः  - आतड़्क इति " तकि कृच्छ्रजीवने।
गदः - गद इव गदोऽनेककारणजन्यत्वात् ।
आबाधः  -  आबाधः इति आसमन्तात् कायमनसोर्बधनं  - पीडेत्यर्थः।

4. अनुक्तार्थज्ञानम् अधिकृत्य ।
वामं च पार्श्वम्
जघन्यम्
वंक्षणम्
अत्र वामं च पार्श्वं फफ्फुसं रीत्य , जघन्यम्   Brain  ( Central Nervous System ) रीत्या , वंक्षणं वृक्का रीत्या च चिन्तनीयम्।
अत्र उपरि निर्दिष्टानि सर्वाणि शास्रतत्वानि ज्ञातुं संस्कृतभाषा आयुर्वेदपठने तथा पाठनसन्दर्भे अत्यन्तम् अनुपेक्षणीया भवति ।
उपरि निर्दिष्टानि एतानि शास्त्रतत्वानि सम्यक् रीत्या अवगमनार्थं संस्कृतभाषायाः प्रधान्यं महत्तररीत्या वर्तते इति अहं मन्ये।
धन्यवादः।