Tuesday 23 August 2016

संस्कृतिक-पुनर्जागरणार्थं संस्कृतम्


संस्कृतिक-पुनर्जागरणार्थं  संस्कृतम्                              डा . बलदेवेनन्दसागरः
Sanskrit in Cultural Renaissance                  संस्कृतवार्ताप्रचारकः, आकाशवाणी/दूरदरशनम्



शुभेऽस्मिन् अवसरे वेदिकोपरि विराजमानाः मान्याः अध्यक्षाः , आदरणीयाः च केरलराज्यस्य सामान्यशिक्षाविभागीयाः अधिकारिणः कोषिक्कोट्नगरस्य टागोर शताब्द सभागृहे समुपस्थिताः अत्रभवन्तो भवन्तः संस्कृतसेवाव्रतिनः विद्वांसःसंस्कृतानुरागिणः च केरलराज्यस्य संस्कृतशिक्षकाः !!

भवद्भ्यः सर्वेभ्यः सविनयं प्रणम्य निवेदयामि यत् एकदिवसानन्तरम् एव राष्ट्रियराजधान्यां दिल्यां सुख्याते अक्षरधाम्नि भारतीयसंस्कृत- पत्रकार संघेन द्विदिवसीया पञ्चमी राष्ट्रियसंस्कृतपत्रकारसंगोष्ठी आयोज्यते तदुपकल्पनेषु अतितरां व्यापृतोहं मित्रवर्येण श्रीमता सनल् चन्द्रेण अत्रागमनार्थं साग्रहं सूचितः । कतिपयहोरार्थमेव आगन्तव्यमिति राष्ट्रियमिदं केरलसंस्कृतशिक्षकसम्मेलनमिति च परिभाव्य आगन्तव्यम् । एतद् आमन्त्रणार्थं हार्दिकान् साधुवादान् व्यवहरामि ।

भवतां सर्वेषां स्नेहाकृष्टोहं समुपस्थितोमि । आनन्दसन्दोहञ्च अशुभवामि। भवन्तो जानन्ति एव भारतनामेदं राष्ट्रं अतिविशालम्। भारतराष्ट्रे वर्तन्ते अनेकानि राज्यानि तेषु केरलं अन्यतमम्। एष पावना समृद्धा च केरलभूमिः सर्वैरपि  वन्द्यते अभिनन्द्यते च।

भारतस्य वर्णनं कुर्वन् कविकुलगुरुः कालिदासः स्वीये रमणीये महाकाव्ये कुमारसम्भवे आद्ये श्लोके निगदति-


अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः।
पर्वापरौ तोयनिधिं वगाह्य स्थितः पृथिव्या  इव मानदण्डः।।
देवाः अपि  अस्य राष्ट्रस्य यशोगीतानि गायन्ति। भवद्भिः श्रुतं स्यात् यदिह विष्णुपुराणे प्रोक्तम्
गायन्ति देवाः किस गीतकानि
धन्यास्तु ते भारतभूमि भागे ।
स्वर्गापवर्गस्पदमार्गभूते भवन्ति
भूयः पुरुषाः सुरत्वात् ।।

अस्याः भारतभूमेः रात्रिः रम्या, दिवसः दिव्यकर्मप्रेरकः, सन्धा सौन्दर्यमयी, प्रभातश्च प्रमोदकः। अत एव प्रतिदिनं प्रभाते भवन्तः श्रुण्वन्तु -  इयम् आकाशवाणी, सम्प्रता वार्त्ताः श्रूयन्तां........ प्रवाचकः ........
अयमेव सः   सुरभारतीसेवकः।

जगति विदिततरमिदं यत् भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्था संस्कृतं विना भारतं नाहि भारतम्।
किं नाम संस्कृतं  का नाम संस्कृतिः च?
एतत् अवगम्य एव सांस्कृतिक-पुनर्जागरणे वयं संस्कृतस्य महत्वम् आवश्यकतां च अवगन्तुं शक्ष्यामः।
कानिचित् एतानि लघु लघूनि सूत्राणि भवद्भिः श्रुतानि स्युः। भूमा वै सुखं नाल्पे सुखमस्ति, तेन त्यक्तेन भुञ्जीथाः ,  चरन्  वै मधु विदन्ति,  चरैवेदि, रूपं रूपं प्रतिरूपो बभूव सह वीर्यं करवावहै , संगच्छध्वं संवदध्वं,  वसुधैव कुटुम्बकम् एतानि सूक्तानि भारतीय प्रज्ञायाः वैदिकमनीषायाः च हार्दं भावं प्रकटयन्ति। एषा अस्ति भारतीया संस्कृतिः । उत वा वक्तुं शक्यते यत् एतदस्ति भारतीयसंस्कृतेः आभ्यन्तरीणं रूपम्।

अपि च मातृदेवो भव  , पितृदेवो भव , आचर्यदवो भव, अतिथिदवो भव , स्वाध्याय प्रवचनाभ्यां न प्रमदितव्यं यानि अस्माकं सुचरितानि तानि त्वया उपन्यासानि नेतराणि।
एतदस्ति भारतीयसंस्कृतेः बाह्यस्वरूपं यत्र वयं सर्वमपि  शिक्षणं प्रशिक्षणं च संस्कारत्वेन परिभावयामः। अत एव सर्वे वदन्ति संस्कृतं
 संस्कारयति विश्वम्  । अत एव भारतीयः ऋषिः उद्बोधयति -
एतद्देशप्रसूतस्य सकाशादग्रजन्मनः ।
स्वं स्वं चरित्रं शिक्षरन् पृथिव्यां सर्वमानवाः।।
( मनुस्मृतिः )
अद्वतीयायाः अस्याः भारतीयसंस्कृतेः प्रकाशिका संवाहिका च अभिव्यक्तिरूपा अस्ति संस्कृतभाषा......!!!

न केवलं  एषा भाषा, अपि तु ध्वनि विज्ञानम् इति आधुनिकाः अपि भौतिकविज्ञानो वदन्ति। अत एव सड़्गणकविज्ञानार्थम् अतितरां समुचिता समुपयोगीनि वर्तते संस्कृतभाषा।

एवमस्ति चेत् कथं नैषा , विद्यालयेषु  आरम्भादेव पाठनीया शिक्षणीया च? ज्ञानं विज्ञानं कला शिल्पं  साहित्यं चेत्यादि विषयाः न कदापि कस्यापि वर्गविशेषस्य जातिविशेषस्य चाधिकारक्षेत्रे प्रवर्तन्ते। अत्र तु स्वयमेव मृगेन्द्रता इति विभावनीयम्। काले काले शुभासु स्वस्थासु दिव्यासु च परस्परासु  विकारः भवति , कालप्रभावात् युगप्रभावात् चैवं भवत्येव। गीतायां प्रोक्तं-
काम एष क्रोध एष रजोगुण समुद्भवः....
अत एव रजोगुणमयं परिदृश्यं प्रतीकर्तुं सत्वगुणमयं च परिवेषं विवर्धयितुं सुदृढीकर्तुं चापि संस्कृतस्य शिक्षणं प्रशिक्षणं चावश्यकम्।
केरलप्रशासनं संस्कृतस्य कृते भूरिशः प्रयतते इति  वृत्तान्तं मोदावहम् । परञ्च यदि अत्र केरले एका केरलसंस्कृत-अकादमीं स्थाप्यते चेत् राज्ये संस्कृतजीवनं सज्जीवनं तत् सर्वेषामपि कृते लाभप्रदं सेत्स्यति इति मे मतिः । भवतां सर्वेषामपि सर्वविधं शुभं कामयमानः  पुनः पुनः साधुवादान् वितरामि इति शम्।
जयतु भारतम्.... जयतु  संस्कृतम् ।।