Monday 5 September 2016

कर्मन्यासप्रतिषेधः अपलपनीयो भवति वा?
नमो नम:।
अस्य राष्ट्रस्य विकसनवेगं मन्दीकर्तुम् एव समर्थः आसीत् अखिलभारतीयकर्मरोधप्रतिषेधः। कोटिशः रूप्यकाणां नष्टम् एव राष्ट्राय अनेन सञ्जातम्।
प्रतिषेधाय सर्वेषाम् अर्हता अस्ति। किन्तु सः राष्ट्रस्य अभिवृद्धिकर्मणि तालभङ्गं सृष्ट्वा न भवेत्। पुरोगमनचिन्तनानि वाचि इव कर्मणि अपि आचरितुं सर्वैः राजनैतिकदलैः प्रयतितव्यः।
विनष्टं प्रभावं प्रत्यानेतुं प्रयत्नः एव स्वतन्त्रतालब्धेः आरभ्य भारतीयजनतत्या अनुष्टीयते। विभिन्नाः राजनैतिकविश्वासिनः विभिन्नाः धर्मानुयायिनः वा भवन्तु , क्रियमाणानि सकलानि प्रवर्तनानि राष्ट्रपुरोगतिं लक्ष्यीकृत्य भवितव्यानि।
अतः एतादृशः कर्मरोधः निरर्थकः निराकरणीयश्च इति बोद्धव्यः।