Thursday 29 March 2018

 कृतयुगम्             ( कविता )   डा. गदाधर त्रिपाठी
अबाधितोऽस्ति कालो हि यद्यपि गणना भवति न वै।
स्थापनाय व्यवस्थाया: परिकल्पितानि युगानि च।।
विभाजनं यद्यपि च वेदेषु स्पष्टं नैव कृतञ्च वै।
स्मृतिषु च पुराणेषु स्पष्टरूपेण कालगणना कृताभवत्।।
दिवसोऽक्षयतृतीया हि खल्वादिदिवसश्च व्याकृतः।
ज्ञानं ध्यानं तपश्चरणं प्रमुखान्यासन् तदा हि वै।।
प्रतिष्ठा कर्मणासीत् कर्मणा च कृतकृत्यता।
तेनैवायं कृतयुगोऽस्ति सर्वे सत्पथगामिनः।।
चतुर्णामीशावताराणां पुराणेषु चर्चा कृता।
मत्स्यकूर्मवराहनृसिंहादयश्च ह्यासन् तेषु च वै।।
धर्मशास्त्रं मनोः रचितं प्रामाणिकमासीत्तदा हि वै।
तीर्थं पुष्करमासीत् प्रचलिता मुद्रा स्वर्णमयी तदा।।
प्रचलनं स्वर्णपात्राणां पूर्णं पुण्यं हि जीवने।
पापकर्मणामभावश्च कृतयुग आसीत् सर्वदा।।
आयु: सहस्रवर्षाणां मनुष्यस्यासीत्तदा हि वै।
लम्बमानं शरीरञ्च वै सन्तोषस्याधानं मुखम्।।
ब्राह्मणानां प्रतिष्ठा चासीद्धि कृतयुगे तथा।
विद्याया: प्रकाशश्चादरणीयोऽभवत्तदा।।
समाप्ते कलियुगे चैव कल्किर्भगवान् भविष्यति।
स्थापयिष्यति कृतयुगं सुखं प्राप्स्यन्ति मानवाः।।
कपिलमुनिः            कविता                     डा गदाधर त्रिपाठी

जातेयं कथं सृष्टिः को$स्याश्च सर्जको हि वै।
कानि सन्ति च तत्त्वानि जिज्ञासेयमादितः सदा।।
देवहूतिकर्दमयोः पुत्रो विधातुर्मनसा तदा।
आचार्यः सांख्यशास्त्रस्य च विष्णोरवतारो$यम्।।
कपिलवस्तुनामकं नगरमस्ति रत्नाकरतटे स्थितम्।
सगरपुत्रास्तु तत्रैव हि भस्मीभूतास्तदाभवन्।।
वेदेषु कर्मकाण्डस्य महिमासीद्वर्णितः।
सांख्यशास्त्रे तु ज्ञानस्य प्राधान्यमुपवर्णितम्।।
आसुरिरासीत् शिष्यस्तु कपिलस्य महात्मनः।
कृष्णेन कथितमासीत् सिद्धानां कपिलो मुनिः।
उपनिषदि स्वीकृत आत्मा स्वीकृत ईशो$पि च वै।
प्रकृतिश्च पुरुषश्चैव कपिलेन स्थापितौ तदा।।
रचयति प्रकृतिः पुरुषस्तु  साक्षी निस्पृहस्तथा।
रचनायां तु सृष्टौ हि नास्तीशस्य कामना।।
अज्ञानाद् बन्धनमस्ति ज्ञानं मुक्तेर्भावना।
त्रिगुणरूपैका प्रकृतिः पुरुषाः सर्वजन्तवः।।
सांख्यसूत्रेषु यद्यपि च नास्तीशश्च स्वीकृतः।
ईश्वरकृष्णकाले तु स्वीकृत ईशो वर्तते।।

Monday 26 March 2018

मनोगतम् – ४२ ‘मन की बात’ 
 प्रसारण तिथि: 25.03.2018
[“मन की बात”- “मनोगतम्” - इति कार्यक्रमस्य संस्कृत-भाषिकानुवादः ]                                  
                     - भाषान्तर-कर्ता -  बलदेवानन्द-सागरः

मम प्रियाः देशवासिनः!  नमस्कारः |
    अद्य रामनवमी - इति पावनं पर्व वर्तते | रामनवम्याः पवित्र-पर्वणि देशवासिनां कृते मम अनेकाः शुभकामनाः | पूज्य-बापू-वर्यस्य जीवने ‘राम-नाम्नः’ शक्तिः कियती आसीद्- इति तस्य जीवने प्रतिपलं सुसिद्धम् | विगतेषु दिनेषु जान्युआरि-मासे षड्-विंशे दिनाङ्के यदा [ASIAN]आसियान-देशानां सर्वे प्रतिनिधि-महानुभावाः अत्र आसन्, तदा स्वीयानि सांस्कृतिक-वृन्दानि सहैव आनीतवन्तः तथा च विषयोsयम् अतितरां गौरवास्पदं यत् तेषु अधिसंख्यं देशाः रामायणमेव अस्माकं समक्षं प्रस्तुवन्ति स्म | अर्थात् रामः रामायणञ्च, न केवलं भारते अपितु विश्वस्य अस्मिन् भूभागे ASIAN-देशेषु च, अद्यापि तावतीमेव प्रेरणां तावन्तमेव च प्रभावमुत्पादयतः | अहं पुनरेकवारं भवद्भ्यः सर्वेभ्यः रामनवम्याः शुभकामनाः व्याहरामि |
   मम प्रियाः देशवासिनः !  प्रति-वारमिव साम्प्रतमपि अहं भवतां सर्वेषां बहूनि पत्राणि, email-सन्देशान्, phone-call-इति दूरभाषाकारणाः, विविधाश्च टिप्पणीः प्राप्तवान्|
  कोमल-ठक्कर-जी ! MyGov-इत्यत्र संस्कृतस्य on-line courses-इति सद्यस्कः पाठानाम् आरम्भार्थं भवतः निवेदनम् अहं पठितवान् | भवान्  IT professional - इति सूचना-प्रविधि-व्यवसायी, युगपदेव,  संस्कृतं प्रति भवतः प्रेमाणं दृष्ट्वा मोमुद्यते मम मानसम् | अस्यां दिशि विधीयमानानां प्रयासानां विषये भवन्तं सूचयितुम् अहं सम्बद्ध-विभागं निरदिशम् | ‘मन की बात’- प्रसारणस्य श्रोतारः ये संस्कृत-विषये कार्यरताः सन्ति, तान् अपि अनुरुन्धे यत् तेsपि विषयमेनं परिशीलयन्तु परामर्शयन्तु च यत् केन प्रकारेण कोमल-ठक्कर-महोदयस्य परामर्शस्य कार्यान्वयनं भवेदिति|
       बिहार-राज्यस्य नालन्दा-जनपदस्य बराकर-ग्रामतः श्रीमान्  घनश्याम-कुमारः Narendra- ModiApp- इत्यत्र निज-विचारान् अलिखत्, तान् अहम् अपठम्| भूम्यन्तः अपचीयमानं जल-स्तरम् अधिकृत्य भवता या चिन्ता प्रकटिता, सा निश्चित-रूपेण अतितरां महत्वपूर्णास्ति |
       कर्नाटकतः श्रीमान् शकल-शास्त्री-जी, भवान् शब्दानां सुतरां सुन्दर-सामञ्जस्येन अलिखत् यत् ‘आयुष्मत् भारतम्’ तदैव भविष्यति यदा ‘आयुष्मती भूमिः’ भविता, तथा च, ‘आयुष्मती भूमिः’ तदैव भविता यदा वयं भूमौ निवसतां प्रत्येकमपि प्राणिनां विषये चिन्तयिष्यामः| ग्रीष्मर्तौ पशु-पक्षिणां कृते जल-पात्राणि स्थापयितुमपि भवान् सर्वान् साग्रहं निवेदितवान् | शकल-महोदय ! भवतः एताः भावनाः सर्वेभ्यः श्रोतृभ्यः ज्ञापितवान्|
      श्रीमान् योगेश-भद्रेश-जी, भवतः आग्रहः अस्ति यद् अस्मिन् क्रमे अहं यूनां स्वास्थ्य-विषये तैः सम्भाषणं कुर्याम् | सः आमिनोति यत् एशिया-राष्ट्रैः साकं तुलनां करवाम चेत्, अस्मदीयाः युवा

Monday 12 March 2018

ग्रन्थिबन्धनम्
ग्रन्थाभिमतः - अभिषेक् पर्गाई।
           ग्रन्थिबन्धनम् इति नाम श्रवणेनेव सकलजनस्यापि मनसि जिज्ञासा जायते यत् (ग्रन्थिबन्धनम्) ग्रन्थिनाम्+बन्धनम् किमिति ।“तर्हि ग्रन्थिबन्धनम् महाकाव्यमिदम्” महाकाव्यमिदम् महाकाव्यस्य श्रेण्यां नूतनमेव मार्गं प्रदर्शयति । महाकाव्येस्मिन् प्राचीन परिपाट्यामेव नूतन उपस्करणेन सह कथा उपलब्धास्ति। पात्र-घटनादीनां वर्णनं समयानुसारमेव कल्पितमस्ति । आधुनिकेस्मिन् युगे याः घटनाः जनैः सर्वदा सम्मुखीक्रियन्ते तामेव काव्यरुपेण अत्र प्रस्तुतमस्ति । अद्यत्वे समाजे यौतुकम् (याचनं उत् दानं) अभिशापं वर्तते । एनमेव विषयमाधारीकृत्य काव्यस्वरुपं प्रदत्तम्।   
      यौतुकमेव अस्य महाकाव्यस्य मूलाधारचक्रं वर्तते । कुत्रचित् सहृदयैः अनुभूयते यत् अत्र महाकाव्यस्य लेखने पुरातन विधीनां उल्लंघनं कृतं वर्तते । परञ्च नात्र तथा परञ्च नूतन मार्गस्यैव श्रीगणेशः वर्तते । यथा परिवर्तनमेव जगतः शाश्वतं सत्यं काले-काले विचारधाराषु परिवर्तनं स्वाभाविकमेव वर्तते । तदवतेव महाकाव्येऽस्मिन्नपि महाकाव्यजगति परिवर्तनमानेतुं प्रयासः विहितः । षोडश सर्गेषु उपनिबद्धम् महाकाव्यमिदम् भाषावगमादिदृष्ट्या सामान्यजनानां कृतेऽपि अत्यन्तमुपादेयं वर्तते । महाकाव्येऽस्मिन् श्रृंगाररसमङ्गिनं विधाय अन्येऽपि रसाः अङ्गतयाः यत्र तत्र प्रतिपादिताः सन्ति ।

      छन्दोदृष्ट्याऽपि अनुष्टुप-उपजाति-वंशस्थ-वसन्ततिलका-द्रुतविलम्बित-मालिनी-पञ्चचामर-शार्दूलविक्रीडितादीनां मनोहारी प्रयोगो दृश्यते । अलङ्काराणां चित्तचोरिणी छटा बलादेव जनान् रससागरे निमज्जयति । यथा यमाकानुप्रासयोः उदाहरणमेकं प्रस्तूयते –
“नवरसालरसालसमानसं सुमनसां मनसामपि मार्दवम्
हरति हन्त वसन्तवशंवदो मनसिजो मनसः श्रियमाहरन्।
न विषमाशुगवीर्यविदारणं न विषमाशुगवीर्यविघातकम्
विषमाशुगवीर्यविधायकं त्रितयवाक्यमिदं शुकविक्रिया”॥
महाकाव्येस्मिन् विप्रयोगस्य संयोगस्य च सकलस्यापि वर्णनं नवीनरीत्या कृतं वर्तते । कवेः प्रकृति अत्र प्राचीनमार्गस्य नव्यरीत्या प्रस्तुतिकरणं परिलक्ष्यते । महाकाव्येऽस्मिन् प्राच्य-नव्ययोः द्वयोरपि अद्भुतं सङ्गमो विलोक्यते । नैषधीयचरित इव अस्मिन् महाकाव्येप्येकः शुको वर्तते । यो नायकं नायिकां चान्तरा सेतुवत् कार्यं करोति । परञ्च एषः शुकः प्राचीनमार्गनिरपेक्षतया  नवलमार्गमाश्रित्य कार्यं विदधाति ।
सुभाषितानि स्वर्गसुधामपि तिरस्कृत्य विभान्त्यधिवसुधमिति जानन्त्येव तञ्ज्ञाः । तदवतेव अस्मिन् महाकाव्येपि नैकाः सूक्तयः काव्यशोभां समेधयन्तो विलोक्यन्ते । उदाहरणार्थं –
*आत्मरक्षा विधाने को नोद्यमी धरणीतले ।
* अन्विष्यन्ति सदाश्चर्यं चित्रान्वेषणपण्डिताः।
महाकाव्यस्यास्य प्रथमे सर्गे तपोवनवर्णनं,सुकन्या(नायिकायाः) वर्णनं,सुकन्यायाः वन विहरणं तत्रैव सुकन्या द्वारा कस्यचित् युवकस्य दर्शनं,सुकन्या द्वारा पालितस्य शुकस्य कुत्रचित् अन्यत्र गमनमस्ति । पञ्चदशे षोड्शे च सर्गे विधिपूर्वकं यौतुकम् विनैव द्वयोः ग्रन्थिबन्धनम् कारयित्वा महाकविना डा निरञ्जन मिश्र महोदयेन मध्यस्थेष्वऽपि सर्वेषु सर्गेषु समाजहिताय तथा च वर्तमानिकालिक समस्यानां यथोचितं वर्णनं विहितमस्ति। महाकाव्यमिदम् सत्यम् पब्लिशिंग हाऊसत: प्रकाश्यते ।